Original

भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम् ।मयैवं नोक्तपूर्वो हि कश्चिद्भ्रातः परंतप ।त्वय्यस्ति मम च स्नेहः परा संभावना च मे ॥ १७ ॥

Segmented

भ्रातुः अर्थे महा-बाहो कुरु कर्म सु दुष्करम् मया एवम् न उक्त-पूर्वः हि कश्चिद् भ्रातः परंतप त्वे अस्ति मम च स्नेहः परा संभावना च मे

Analysis

Word Lemma Parse
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
कर्म कर्मन् pos=n,g=n,c=2,n=s
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
एवम् एवम् pos=i
pos=i
उक्त वच् pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
हि हि pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
भ्रातः भ्रातृ pos=n,g=m,c=8,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
pos=i
स्नेहः स्नेह pos=n,g=m,c=1,n=s
परा पर pos=n,g=f,c=1,n=s
संभावना सम्भावना pos=n,g=f,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s