Original

अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना ।कथंचित्प्रज्वलन्कामः समासुप्तं जले दहेत् ॥ ९ ॥

Segmented

अवगाह्य अर्णवम् स्वप्स्ये सौमित्रे भवता विना कथंचित् प्रज्वलन् कामः समासुप्तम् जले दहेत्

Analysis

Word Lemma Parse
अवगाह्य अवगाह् pos=vi
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
स्वप्स्ये स्वप् pos=v,p=1,n=s,l=lrt
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
भवता भवत् pos=a,g=m,c=3,n=s
विना विना pos=i
कथंचित् कथंचिद् pos=i
प्रज्वलन् प्रज्वल् pos=va,g=m,c=1,n=s,f=part
कामः काम pos=n,g=m,c=1,n=s
समासुप्तम् समासुप् pos=va,g=m,c=2,n=s,f=part
जले जल pos=n,g=n,c=7,n=s
दहेत् दह् pos=v,p=3,n=s,l=vidhilin