Original

तद्वियोगेन्धनवता तच्चिन्ताविपुलार्चिषा ।रात्रिं दिवं शरीरं मे दह्यते मदनाग्निना ॥ ८ ॥

Segmented

तद्-वियोग-इन्धनवत् तत् चिन्ता-विपुल-अर्चिस् रात्रिम् दिवम् शरीरम् मे दह्यते मदन-अग्निना

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
वियोग वियोग pos=n,comp=y
इन्धनवत् इन्धनवत् pos=a,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
चिन्ता चिन्ता pos=n,comp=y
विपुल विपुल pos=a,comp=y
अर्चिस् अर्चिस् pos=n,g=m,c=3,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दह्यते दह् pos=v,p=3,n=s,l=lat
मदन मदन pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s