Original

तन्मे दहति गात्राणि विषं पीतमिवाशये ।हा नाथेति प्रिया सा मां ह्रियमाणा यदब्रवीत् ॥ ७ ॥

Segmented

तत् मे दहति गात्राणि विषम् पीतम् इव आशये हा नाथ इति प्रिया सा माम् ह्रियमाणा यद् अब्रवीत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दहति दह् pos=v,p=3,n=s,l=lat
गात्राणि गात्र pos=n,g=n,c=2,n=p
विषम् विष pos=n,g=n,c=1,n=s
पीतम् पा pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
आशये आशय pos=n,g=m,c=7,n=s
हा हा pos=i
नाथ नाथ pos=n,g=m,c=8,n=s
इति इति pos=i
प्रिया प्रिय pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
ह्रियमाणा हृ pos=va,g=f,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan