Original

वाहि वात यतः कन्या तां स्पृष्ट्वा मामपि स्पृश ।त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः ॥ ६ ॥

Segmented

वाहि वात यतः कन्या ताम् स्पृष्ट्वा माम् अपि स्पृश त्वयि मे गात्र-संस्पर्शः चन्द्रे दृष्टि-समागमः

Analysis

Word Lemma Parse
वाहि वा pos=v,p=2,n=s,l=lot
वात वात pos=n,g=m,c=8,n=s
यतः यतस् pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
स्पृष्ट्वा स्पृश् pos=vi
माम् मद् pos=n,g=,c=2,n=s
अपि अपि pos=i
स्पृश स्पृश् pos=v,p=2,n=s,l=lot
त्वयि त्वद् pos=n,g=,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
गात्र गात्र pos=n,comp=y
संस्पर्शः संस्पर्श pos=n,g=m,c=1,n=s
चन्द्रे चन्द्र pos=n,g=m,c=7,n=s
दृष्टि दृष्टि pos=n,comp=y
समागमः समागम pos=n,g=m,c=1,n=s