Original

शोकश्च किल कालेन गच्छता ह्यपगच्छति ।मम चापश्यतः कान्तामहन्यहनि वर्धते ॥ ४ ॥

Segmented

शोकः च किल कालेन गच्छता हि अपगच्छति मम च अपश्यतः कान्ताम् अहनि अहनि वर्धते

Analysis

Word Lemma Parse
शोकः शोक pos=n,g=m,c=1,n=s
pos=i
किल किल pos=i
कालेन काल pos=n,g=m,c=3,n=s
गच्छता गम् pos=va,g=m,c=3,n=s,f=part
हि हि pos=i
अपगच्छति अपगम् pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
pos=i
अपश्यतः अपश्यत् pos=a,g=m,c=6,n=s
कान्ताम् कान्ता pos=n,g=f,c=2,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat