Original

निविष्टायां तु सेनायां तीरे नदनदीपतेः ।पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनमब्रवीत् ॥ ३ ॥

Segmented

निविष्टायाम् तु सेनायाम् तीरे नदनदीपतेः पार्श्व-स्थम् लक्ष्मणम् दृष्ट्वा रामो वचनम् अब्रवीत्

Analysis

Word Lemma Parse
निविष्टायाम् निविश् pos=va,g=f,c=7,n=s,f=part
तु तु pos=i
सेनायाम् सेना pos=n,g=f,c=7,n=s
तीरे तीर pos=n,g=n,c=7,n=s
नदनदीपतेः नदनदीपति pos=n,g=m,c=6,n=s
पार्श्व पार्श्व pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
रामो राम pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan