Original

आश्वासितो लक्ष्मणेन रामः संध्यामुपासत ।स्मरन्कमलपत्राक्षीं सीतां शोकाकुलीकृतः ॥ २२ ॥

Segmented

आश्वासितो लक्ष्मणेन रामः संध्याम् उपासत स्मरन् कमल-पत्त्र-अक्षीम् सीताम् शोक-आकुलीकृतः

Analysis

Word Lemma Parse
आश्वासितो आश्वासय् pos=va,g=m,c=1,n=s,f=part
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
रामः राम pos=n,g=m,c=1,n=s
संध्याम् संध्या pos=n,g=f,c=2,n=s
उपासत उपास् pos=v,p=3,n=s,l=lan
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part
कमल कमल pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
अक्षीम् अक्ष pos=a,g=f,c=2,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
शोक शोक pos=n,comp=y
आकुलीकृतः आकुलीकृ pos=va,g=m,c=1,n=s,f=part