Original

एवं विलपतस्तस्य तत्र रामस्य धीमतः ।दिनक्षयान्मन्दवपुर्भास्करोऽस्तमुपागमत् ॥ २१ ॥

Segmented

एवम् विलप् तस्य तत्र रामस्य धीमतः दिन-क्षयतः मन्द-वपुः भास्करो ऽस्तम् उपागमत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विलप् विलप् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
तत्र तत्र pos=i
रामस्य राम pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
दिन दिन pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s
मन्द मन्द pos=a,comp=y
वपुः वपुस् pos=n,g=m,c=1,n=s
भास्करो भास्कर pos=n,g=m,c=1,n=s
ऽस्तम् अस्त pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun