Original

मैन्दश्च द्विविधश्चोभौ तत्र वानरपुंगवौ ।विचेरतुश्च तां सेनां रक्षार्थं सर्वतो दिशम् ॥ २ ॥

Segmented

विचेरतुः च ताम् सेनाम् रक्षा-अर्थम् सर्वतोदिशम्

Analysis

Word Lemma Parse
विचेरतुः विचर् pos=v,p=3,n=d,l=lit
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
रक्षा रक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सर्वतोदिशम् सर्वतोदिशम् pos=i