Original

कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान् ।सीतां प्रत्याहरिष्यामि शोकमुत्सृज्य मानसं ॥ १८ ॥

Segmented

कदा नु राक्षस-इन्द्रस्य निधाय उरसि सायकान् सीताम् प्रत्याहरिष्यामि शोकम् उत्सृज्य मानसम्

Analysis

Word Lemma Parse
कदा कदा pos=i
नु नु pos=i
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
निधाय निधा pos=vi
उरसि उरस् pos=n,g=n,c=7,n=s
सायकान् सायक pos=n,g=m,c=2,n=p
सीताम् सीता pos=n,g=f,c=2,n=s
प्रत्याहरिष्यामि प्रत्याहृ pos=v,p=1,n=s,l=lrt
शोकम् शोक pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
मानसम् मानस pos=a,g=m,c=2,n=s