Original

स्वभावतनुका नूनं शोकेनानशनेन च ।भूयस्तनुतरा सीता देशकालविपर्ययात् ॥ १७ ॥

Segmented

स्वभाव-तनुका नूनम् शोकेन अनशनेन च भूयस् तनुतरा सीता देश-काल-विपर्ययात्

Analysis

Word Lemma Parse
स्वभाव स्वभाव pos=n,comp=y
तनुका तनुक pos=a,g=f,c=1,n=s
नूनम् नूनम् pos=i
शोकेन शोक pos=n,g=m,c=3,n=s
अनशनेन अनशन pos=n,g=n,c=3,n=s
pos=i
भूयस् भूयस् pos=i
तनुतरा तनुतर pos=a,g=f,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
देश देश pos=n,comp=y
काल काल pos=n,comp=y
विपर्ययात् विपर्यय pos=n,g=m,c=5,n=s