Original

कदा विक्षोभ्य रक्षांसि सा विधूयोत्पतिष्यति ।विधूय जलदान्नीलाञ्शशिलेखा शरत्स्विव ॥ १६ ॥

Segmented

कदा विक्षोभ्य रक्षांसि सा विधूय उत्पतिष्यति विधूय जलदान् नीलान् शशिलेखा शरत्सु इव

Analysis

Word Lemma Parse
कदा कदा pos=i
विक्षोभ्य विक्षोभय् pos=vi
रक्षांसि रक्षस् pos=n,g=n,c=2,n=p
सा तद् pos=n,g=f,c=1,n=s
विधूय विधू pos=vi
उत्पतिष्यति उत्पत् pos=v,p=3,n=s,l=lrt
विधूय विधू pos=vi
जलदान् जलद pos=n,g=m,c=2,n=p
नीलान् नील pos=a,g=m,c=2,n=p
शशिलेखा शशिलेखा pos=n,g=f,c=1,n=s
शरत्सु शरद् pos=n,g=,c=7,n=p
इव इव pos=i