Original

सा नूनमसितापाङ्गी रक्षोमध्यगता सती ।मन्नाथा नाथहीनेव त्रातारं नाधिगच्छति ॥ १५ ॥

Segmented

सा नूनम् असितापाङ्गी रक्षः-मध्य-गता सती मद्-नाथा नाथ-हीना इव त्रातारम् न अधिगच्छति

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
नूनम् नूनम् pos=i
असितापाङ्गी असितापाङ्ग pos=a,g=f,c=1,n=s
रक्षः रक्षस् pos=n,comp=y
मध्य मध्य pos=n,comp=y
गता गम् pos=va,g=f,c=1,n=s,f=part
सती अस् pos=va,g=f,c=1,n=s,f=part
मद् मद् pos=n,comp=y
नाथा नाथ pos=n,g=f,c=1,n=s
नाथ नाथ pos=n,comp=y
हीना हा pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
त्रातारम् त्रातृ pos=n,g=m,c=2,n=s
pos=i
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat