Original

तौ तस्याः संहतौ पीनौ स्तनौ तालफलोपमौ ।कदा नु खलु सोत्कम्पौ हसन्त्या मां भजिष्यतः ॥ १४ ॥

Segmented

तौ तस्याः संहतौ पीनौ स्तनौ ताल-फल-उपमौ कदा नु खलु स उत्कम्पौ हसन्त्या माम् भजिष्यतः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
तस्याः तद् pos=n,g=f,c=6,n=s
संहतौ संहन् pos=va,g=m,c=1,n=d,f=part
पीनौ पीन pos=a,g=m,c=1,n=d
स्तनौ स्तन pos=n,g=m,c=1,n=d
ताल ताल pos=n,comp=y
फल फल pos=n,comp=y
उपमौ उपम pos=a,g=m,c=1,n=d
कदा कदा pos=i
नु नु pos=i
खलु खलु pos=i
pos=i
उत्कम्पौ उत्कम्प pos=n,g=m,c=1,n=d
हसन्त्या हस् pos=va,g=f,c=6,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
भजिष्यतः भज् pos=v,p=3,n=d,l=lrt