Original

कदा नु चारुबिम्बौष्ठं तस्याः पद्ममिवाननम् ।ईषदुन्नम्य पास्यामि रसायनमिवातुरः ॥ १३ ॥

Segmented

कदा नु चारु-बिंब-ओष्ठम् तस्याः पद्मम् इव आननम् ईषत् उन्नमित्वा पास्यामि रसायनम् इव आतुरः

Analysis

Word Lemma Parse
कदा कदा pos=i
नु नु pos=i
चारु चारु pos=a,comp=y
बिंब बिम्ब pos=n,comp=y
ओष्ठम् ओष्ठ pos=n,g=m,c=2,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
पद्मम् पद्म pos=n,g=m,c=2,n=s
इव इव pos=i
आननम् आनन pos=n,g=n,c=2,n=s
ईषत् ईषत् pos=i
उन्नमित्वा उन्नम् pos=vi
पास्यामि पा pos=v,p=1,n=s,l=lrt
रसायनम् रसायन pos=n,g=n,c=2,n=s
इव इव pos=i
आतुरः आतुर pos=a,g=m,c=1,n=s