Original

कदा तु खलु सुस्शोणीं शतपत्रायतेक्षणाम् ।विजित्य शत्रून्द्रक्ष्यामि सीतां स्फीतामिव श्रियम् ॥ १२ ॥

Segmented

विजित्य शत्रून् द्रक्ष्यामि सीताम् स्फीताम् इव श्रियम्

Analysis

Word Lemma Parse
विजित्य विजि pos=vi
शत्रून् शत्रु pos=n,g=m,c=2,n=p
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
सीताम् सीता pos=n,g=f,c=2,n=s
स्फीताम् स्फीत pos=a,g=f,c=2,n=s
इव इव pos=i
श्रियम् श्री pos=n,g=f,c=2,n=s