Original

केदारस्येव केदारः सोदकस्य निरूदकः ।उपस्नेहेन जीवामि जीवन्तीं यच्छृणोमि ताम् ॥ ११ ॥

Segmented

केदारस्य इव केदारः सोदकस्य निरूदकः उपस्नेहेन जीवामि जीवन्तीम् यत् शृणोमि ताम्

Analysis

Word Lemma Parse
केदारस्य केदार pos=n,g=m,c=6,n=s
इव इव pos=i
केदारः केदार pos=n,g=m,c=1,n=s
सोदकस्य सोदक pos=a,g=m,c=6,n=s
निरूदकः निरूदक pos=a,g=m,c=1,n=s
उपस्नेहेन उपस्नेह pos=n,g=m,c=3,n=s
जीवामि जीव् pos=v,p=1,n=s,l=lat
जीवन्तीम् जीव् pos=va,g=f,c=2,n=s,f=part
यत् यत् pos=i
शृणोमि श्रु pos=v,p=1,n=s,l=lat
ताम् तद् pos=n,g=f,c=2,n=s