Original

सा तु नीलेन विधिवत्स्वारक्षा सुसमाहिता ।सागरस्योत्तरे तीरे साधु सेना निवेशिता ॥ १ ॥

Segmented

सा तु नीलेन विधिवत् सु आरक्षा सु समाहिता सागरस्य उत्तरे तीरे साधु सेना निवेशिता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
नीलेन नील pos=n,g=m,c=3,n=s
विधिवत् विधिवत् pos=i
सु सु pos=i
आरक्षा आरक्ष pos=n,g=f,c=1,n=s
सु सु pos=i
समाहिता समाहित pos=a,g=f,c=1,n=s
सागरस्य सागर pos=n,g=m,c=6,n=s
उत्तरे उत्तर pos=a,g=n,c=7,n=s
तीरे तीर pos=n,g=n,c=7,n=s
साधु साधु pos=a,g=n,c=2,n=s
सेना सेना pos=n,g=f,c=1,n=s
निवेशिता निवेशय् pos=va,g=f,c=1,n=s,f=part