Original

येन वैवस्वतो युद्धे वासवश्च पराजितः ।सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् ॥ ९ ॥

Segmented

येन वैवस्वतो युद्धे वासवः च पराजितः सः एष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान्

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
वैवस्वतो वैवस्वत pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
वासवः वासव pos=n,g=m,c=1,n=s
pos=i
पराजितः पराजि pos=va,g=m,c=1,n=s,f=part
सः तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
विश्रवसः विश्रवस् pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
कुम्भकर्णः कुम्भकर्ण pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s