Original

स पृष्टो राजपुत्रेण रामेणाक्लिष्टकारिणा ।विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् ॥ ८ ॥

Segmented

स पृष्टो राज-पुत्रेण रामेण अक्लिष्ट-कारिणा विभीषणो महा-प्राज्ञः काकुत्स्थम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
रामेण राम pos=n,g=m,c=3,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कारिणा कारिन् pos=a,g=m,c=3,n=s
विभीषणो विभीषण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan