Original

पृथिव्याः केतुभूतोऽसौ महानेकोऽत्र दृश्यते ।यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः ॥ ६ ॥

Segmented

पृथिव्याः केतु-भूतः ऽसौ महान् एको ऽत्र दृश्यते यम् दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस् ततस्

Analysis

Word Lemma Parse
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
केतु केतु pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
ऽसौ अदस् pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
यम् यद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
वानराः वानर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
विद्रवन्ति विद्रु pos=v,p=3,n=p,l=lat
ततस् ततस् pos=i
ततस् ततस् pos=i