Original

कोऽसौ पर्वतसंकशः किरीटी हरिलोचनः ।लङ्कायां दृश्यते वीरः सविद्युदिव तोयदः ॥ ५ ॥

Segmented

लङ्कायाम् दृश्यते वीरः स विद्युत् इव तोयदः

Analysis

Word Lemma Parse
लङ्कायाम् लङ्का pos=n,g=f,c=7,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
वीरः वीर pos=n,g=m,c=1,n=s
pos=i
विद्युत् विद्युत् pos=n,g=f,c=1,n=s
इव इव pos=i
तोयदः तोयद pos=n,g=m,c=1,n=s