Original

विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसं ।सविस्मयमिदं रामो विभीषणमुवाच ह ॥ ४ ॥

Segmented

विद्रुताम् वाहिनीम् दृष्ट्वा वर्धमानम् च राक्षसम् स विस्मयम् इदम् रामो विभीषणम् उवाच ह

Analysis

Word Lemma Parse
विद्रुताम् विद्रु pos=va,g=f,c=2,n=s,f=part
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
वर्धमानम् वृध् pos=va,g=m,c=2,n=s,f=part
pos=i
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
pos=i
विस्मयम् विस्मय pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i