Original

ततो हरीणां तदनीकमुग्रं रराज शैलोद्यतवृक्षहस्तम् ।गिरेः समीपानुगतं यथैव महन्महाम्भोधरजालमुग्रम् ॥ ३७ ॥

Segmented

ततो हरीणाम् तद् अनीकम् उग्रम् रराज शैल-उद्यत-वृक्ष-हस्तम् गिरेः समीप-अनुगतम् यथा एव महत् महा-अम्भोधर-जालम् उग्रम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
हरीणाम् हरि pos=n,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=1,n=s
अनीकम् अनीक pos=n,g=n,c=1,n=s
उग्रम् उग्र pos=a,g=n,c=1,n=s
रराज राज् pos=v,p=3,n=s,l=lit
शैल शैल pos=n,comp=y
उद्यत उद्यम् pos=va,comp=y,f=part
वृक्ष वृक्ष pos=n,comp=y
हस्तम् हस्त pos=n,g=n,c=1,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
समीप समीप pos=n,comp=y
अनुगतम् अनुगम् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
एव एव pos=i
महत् महत् pos=a,g=n,c=1,n=s
महा महत् pos=a,comp=y
अम्भोधर अम्भोधर pos=n,comp=y
जालम् जाल pos=n,g=n,c=1,n=s
उग्रम् उग्र pos=a,g=n,c=1,n=s