Original

ततो गवाक्षः शरभो हनुमानङ्गदो नलः ।शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः ॥ ३६ ॥

Segmented

ततो गवाक्षः शरभो हनुमान् अङ्गदो नलः शैल-शृङ्गाणि शैल-आभाः गृहीत्वा द्वारम् अभ्ययुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गवाक्षः गवाक्ष pos=n,g=m,c=1,n=s
शरभो शरभ pos=n,g=m,c=1,n=s
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
अङ्गदो अङ्गद pos=n,g=m,c=1,n=s
नलः नल pos=n,g=m,c=1,n=s
शैल शैल pos=n,comp=y
शृङ्गाणि शृङ्ग pos=n,g=n,c=2,n=p
शैल शैल pos=n,comp=y
आभाः आभ pos=a,g=m,c=1,n=p
गृहीत्वा ग्रह् pos=vi
द्वारम् द्वार pos=n,g=n,c=2,n=s
अभ्ययुः अभिया pos=v,p=3,n=p,l=lan