Original

राघवेण समादिष्टो नीलो हरिचमूपतिः ।शशास वानरानीकं यथावत्कपिकुञ्जरः ॥ ३५ ॥

Segmented

राघवेण समादिष्टो नीलो हरि-चमूपति शशास वानर-अनीकम् यथावत् कपि-कुञ्जरः

Analysis

Word Lemma Parse
राघवेण राघव pos=n,g=m,c=3,n=s
समादिष्टो समादिस् pos=va,g=m,c=1,n=s,f=part
नीलो नील pos=n,g=m,c=1,n=s
हरि हरि pos=n,comp=y
चमूपति चमूपति pos=n,g=m,c=1,n=s
शशास शास् pos=v,p=3,n=s,l=lit
वानर वानर pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
यथावत् यथावत् pos=i
कपि कपि pos=n,comp=y
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s