Original

शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहरन् ।तिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः ॥ ३४ ॥

Segmented

शैल-शृङ्गाणि वृक्षान् च शिलाः च अपि उपसंहरन् तिष्ठन्तु वानराः सर्वे स आयुधाः शैल-पाणयः

Analysis

Word Lemma Parse
शैल शैल pos=n,comp=y
शृङ्गाणि शृङ्ग pos=n,g=n,c=2,n=p
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
pos=i
शिलाः शिला pos=n,g=f,c=2,n=p
pos=i
अपि अपि pos=i
उपसंहरन् उपसंहृ pos=va,g=m,c=1,n=s,f=part
तिष्ठन्तु स्था pos=v,p=3,n=p,l=lot
वानराः वानर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
आयुधाः आयुध pos=n,g=m,c=1,n=p
शैल शैल pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p