Original

गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके ।द्वाराण्यादाय लङ्कायाश्चर्याश्चाप्यथ संक्रमान् ॥ ३३ ॥

Segmented

गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके द्वाराणि आदाय लङ्कायाः चर्याः च अपि अथ संक्रमान्

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
व्यूह्य व्यूह् pos=vi
तिष्ठस्व स्था pos=v,p=2,n=s,l=lot
पावके पावक pos=n,g=m,c=7,n=s
द्वाराणि द्वार pos=n,g=n,c=2,n=p
आदाय आदा pos=vi
लङ्कायाः लङ्का pos=n,g=f,c=6,n=s
चर्याः चर्या pos=n,g=f,c=2,n=p
pos=i
अपि अपि pos=i
अथ अथ pos=i
संक्रमान् संक्रम pos=n,g=m,c=2,n=p