Original

विभीषणवचः श्रुत्वा हेतुमत्सुमुखोद्गतम् ।उवाच राघवो वाक्यं नीलं सेनापतिं तदा ॥ ३२ ॥

Segmented

विभीषण-वचः श्रुत्वा हेतुमत् सुमुख-उद्गतम् उवाच राघवो वाक्यम् नीलम् सेनापतिम् तदा

Analysis

Word Lemma Parse
विभीषण विभीषण pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
हेतुमत् हेतुमत् pos=a,g=n,c=2,n=s
सुमुख सुमुख pos=n,comp=y
उद्गतम् उद्गम् pos=va,g=n,c=2,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
राघवो राघव pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
नीलम् नील pos=n,g=m,c=2,n=s
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
तदा तदा pos=i