Original

कुम्भकर्णं समीक्ष्यैव हरयो विप्रदुद्रुवुः ।कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः ॥ ३० ॥

Segmented

कुम्भकर्णम् समीक्ष्य एव हरयो विप्रदुद्रुवुः कथम् एनम् रणे क्रुद्धम् वारयिष्यन्ति वानराः

Analysis

Word Lemma Parse
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
एव एव pos=i
हरयो हरि pos=n,g=m,c=1,n=p
विप्रदुद्रुवुः विप्रद्रु pos=v,p=3,n=p,l=lit
कथम् कथम् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
वारयिष्यन्ति वारय् pos=v,p=3,n=p,l=lrt
वानराः वानर pos=n,g=m,c=1,n=p