Original

स एष निर्गतो वीरः शिबिराद्भीमविक्रमः ।वानरान्भृशसंक्रुद्धो भक्षयन्परिधावति ॥ २९ ॥

Segmented

स एष निर्गतो वीरः शिबिराद् भीम-विक्रमः वानरान् भृश-संक्रुद्धः भक्षयन् परिधावति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
निर्गतो निर्गम् pos=va,g=m,c=1,n=s,f=part
वीरः वीर pos=n,g=m,c=1,n=s
शिबिराद् शिबिर pos=n,g=n,c=5,n=s
भीम भीम pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
वानरान् वानर pos=n,g=m,c=2,n=p
भृश भृश pos=a,comp=y
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
भक्षयन् भक्षय् pos=va,g=m,c=1,n=s,f=part
परिधावति परिधाव् pos=v,p=3,n=s,l=lat