Original

सोऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत् ।त्वत्पराक्रमभीतश्च राजा संप्रति रावणः ॥ २८ ॥

Segmented

सो ऽसौ व्यसनम् आपन्नः कुम्भकर्णम् अबोधयत् त्वद्-पराक्रम-भीतः च राजा संप्रति रावणः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
अबोधयत् बोधय् pos=v,p=3,n=s,l=lan
त्वद् त्वद् pos=n,comp=y
पराक्रम पराक्रम pos=n,comp=y
भीतः भी pos=va,g=m,c=1,n=s,f=part
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
संप्रति सम्प्रति pos=i
रावणः रावण pos=n,g=m,c=1,n=s