Original

एकेनाह्ना त्वसौ वीरश्चरन्भूमिं बुभुक्षितः ।व्यात्तास्यो भक्षयेल्लोकान्संक्रुद्ध इव पावकः ॥ २७ ॥

Segmented

एकेन अह्ना तु असौ वीरः चरन् भूमिम् बुभुक्षितः व्यात्त-आस्यः भक्षयेल् लोकान् संक्रुद्ध इव पावकः

Analysis

Word Lemma Parse
एकेन एक pos=n,g=n,c=3,n=s
अह्ना अहर् pos=n,g=n,c=3,n=s
तु तु pos=i
असौ अदस् pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
भूमिम् भूमि pos=n,g=f,c=2,n=s
बुभुक्षितः बुभुक्ष् pos=va,g=m,c=1,n=s,f=part
व्यात्त व्यात्त pos=a,comp=y
आस्यः आस्य pos=n,g=m,c=1,n=s
भक्षयेल् भक्षय् pos=v,p=3,n=s,l=vidhilin
लोकान् लोक pos=n,g=m,c=2,n=p
संक्रुद्ध संक्रुध् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s