Original

रावणस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् ।शयिता ह्येष षण्मासानेकाहं जागरिष्यति ॥ २६ ॥

Segmented

रावणस्य वचः श्रुत्वा स्वयम्भूः इदम् अब्रवीत् शयिता हि एष षण् मासान् एक-अहम् जागरिष्यति

Analysis

Word Lemma Parse
रावणस्य रावण pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
स्वयम्भूः स्वयम्भु pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शयिता शी pos=v,p=3,n=s,l=lrt
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
षण् षष् pos=n,g=m,c=2,n=p
मासान् मास pos=n,g=m,c=2,n=p
एक एक pos=n,comp=y
अहम् अह pos=n,g=m,c=2,n=s
जागरिष्यति जागृ pos=v,p=3,n=s,l=lrt