Original

न नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते ।न मिथ्यावचनश्च त्वं स्वप्स्यत्येष न संशयः ।कालस्तु क्रियतामस्य शयने जागरे तथा ॥ २५ ॥

Segmented

न नप्तारम् स्वकम् न्याय्यम् शप्तुम् एवम् प्रजापते न मिथ्या वचनः च त्वम् स्वप्स्यति एष न संशयः कालः तु क्रियताम् अस्य शयने जागरे तथा

Analysis

Word Lemma Parse
pos=i
नप्तारम् नप्तृ pos=n,g=m,c=2,n=s
स्वकम् स्वक pos=a,g=m,c=2,n=s
न्याय्यम् न्याय्य pos=a,g=n,c=1,n=s
शप्तुम् शप् pos=vi
एवम् एवम् pos=i
प्रजापते प्रजापति pos=n,g=m,c=8,n=s
pos=i
मिथ्या मिथ्या pos=i
वचनः वचन pos=n,g=m,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
स्वप्स्यति स्वप् pos=v,p=3,n=s,l=lrt
एष एतद् pos=n,g=m,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
तु तु pos=i
क्रियताम् कृ pos=v,p=3,n=s,l=lot
अस्य इदम् pos=n,g=m,c=6,n=s
शयने शयन pos=n,g=n,c=7,n=s
जागरे जागर pos=n,g=m,c=7,n=s
तथा तथा pos=i