Original

ततः परमसंभ्रान्तो रावणो वाक्यमब्रवीत् ।विवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते ॥ २४ ॥

Segmented

ततः परम-संभ्रान्तः रावणो वाक्यम् अब्रवीत् विवृद्धः काञ्चनो वृक्षः फल-काले निकृत्यते

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम परम pos=a,comp=y
संभ्रान्तः सम्भ्रम् pos=va,g=m,c=1,n=s,f=part
रावणो रावण pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
विवृद्धः विवृध् pos=va,g=m,c=1,n=s,f=part
काञ्चनो काञ्चन pos=a,g=m,c=1,n=s
वृक्षः वृक्ष pos=n,g=m,c=1,n=s
फल फल pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
निकृत्यते निकृत् pos=v,p=3,n=s,l=lat