Original

ध्रुवं लोकविनाशाय पौरस्त्येनासि निर्मितः ।तस्मात्त्वमद्य प्रभृति मृतकल्पः शयिष्यसि ।ब्रह्मशापाभिभूतोऽथ निपपाताग्रतः प्रभोः ॥ २३ ॥

Segmented

तस्मात् त्वम् अद्य प्रभृति मृत-कल्पः शयिष्यसि ब्रह्म-शाप-अभिभूतः ऽथ निपपात अग्रतस् प्रभोः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
प्रभृति प्रभृति pos=i
मृत मृ pos=va,comp=y,f=part
कल्पः कल्प pos=a,g=m,c=1,n=s
शयिष्यसि शी pos=v,p=2,n=s,l=lrt
ब्रह्म ब्रह्मन् pos=n,comp=y
शाप शाप pos=n,comp=y
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
निपपात निपत् pos=v,p=1,n=s,l=lit
अग्रतस् अग्रतस् pos=i
प्रभोः प्रभु pos=n,g=m,c=6,n=s