Original

कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः ।दृष्ट्वा निश्वस्य चैवेदं स्वयम्भूरिदमब्रवीत् ॥ २२ ॥

Segmented

कुम्भकर्णम् समीक्ष्य एव वितत्रास प्रजापतिः दृष्ट्वा निश्वस्य च एव इदम् स्वयम्भूः इदम् अब्रवीत्

Analysis

Word Lemma Parse
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
एव एव pos=i
वितत्रास वित्रस् pos=v,p=3,n=s,l=lit
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
निश्वस्य निश्वस् pos=vi
pos=i
एव एव pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
स्वयम्भूः स्वयम्भु pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan