Original

वासवस्य वचः श्रुत्वा सर्वलोकपितामहः ।रक्षांस्यावाहयामास कुम्भकर्णं ददर्श ह ॥ २१ ॥

Segmented

वासवस्य वचः श्रुत्वा सर्व-लोक-पितामहः रक्षांसि आवाहयामास कुम्भकर्णम् ददर्श ह

Analysis

Word Lemma Parse
वासवस्य वासव pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
रक्षांसि रक्षस् pos=n,g=n,c=2,n=p
आवाहयामास आवाहय् pos=v,p=3,n=s,l=lit
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i