Original

एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः ।अचिरेणैव कालेन शून्यो लोको भविष्यति ॥ २० ॥

Segmented

एवम् प्रजा यदि तु एष भक्षयिष्यति नित्यशः अचिरेण एव कालेन शून्यो लोको भविष्यति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
प्रजा प्रजा pos=n,g=f,c=2,n=p
यदि यदि pos=i
तु तु pos=i
एष एतद् pos=n,g=m,c=1,n=s
भक्षयिष्यति भक्षय् pos=v,p=3,n=s,l=lrt
नित्यशः नित्यशस् pos=i
अचिरेण अचिर pos=a,g=m,c=3,n=s
एव एव pos=i
कालेन काल pos=n,g=m,c=3,n=s
शून्यो शून्य pos=a,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt