Original

प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयम्भुवः ।कुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः ।प्रजानां भक्षणं चापि देवानां चापि धर्षणम् ॥ १९ ॥

Segmented

प्रजाभिः सह शक्रः च ययौ स्थानम् स्वयम्भुवः कुम्भकर्णस्य दौरात्म्यम् शशंसुः ते प्रजापतेः प्रजानाम् भक्षणम् च अपि देवानाम् च अपि धर्षणम्

Analysis

Word Lemma Parse
प्रजाभिः प्रजा pos=n,g=f,c=3,n=p
सह सह pos=i
शक्रः शक्र pos=n,g=m,c=1,n=s
pos=i
ययौ या pos=v,p=3,n=s,l=lit
स्थानम् स्थान pos=n,g=n,c=2,n=s
स्वयम्भुवः स्वयम्भु pos=n,g=m,c=6,n=s
कुम्भकर्णस्य कुम्भकर्ण pos=n,g=m,c=6,n=s
दौरात्म्यम् दौरात्म्य pos=n,g=n,c=2,n=s
शशंसुः शंस् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
भक्षणम् भक्षण pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
pos=i
अपि अपि pos=i
धर्षणम् धर्षण pos=n,g=n,c=1,n=s