Original

कुम्भकर्णप्रहारार्तो विचचाल स वासवः ।ततो विषेदुः सहसा देवब्रह्मर्षिदानवाः ॥ १८ ॥

Segmented

कुम्भकर्ण-प्रहार-आर्तः विचचाल स वासवः ततो विषेदुः सहसा देव-ब्रह्म-ऋषि-दानवाः

Analysis

Word Lemma Parse
कुम्भकर्ण कुम्भकर्ण pos=n,comp=y
प्रहार प्रहार pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
विचचाल विचल् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
वासवः वासव pos=n,g=m,c=1,n=s
ततो ततस् pos=i
विषेदुः विषद् pos=v,p=3,n=p,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
देव देव pos=n,comp=y
ब्रह्म ब्रह्मन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p