Original

ततः कोपान्महेन्द्रस्य कुम्भकर्णो महाबलः ।विकृष्यैरावताद्दन्तं जघानोरसि वासवम् ॥ १७ ॥

Segmented

ततः कोपात् महा-इन्द्रस्य कुम्भकर्णो महा-बलः विकृष्य ऐरावतात् दन्तम् जघान उरसि वासवम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कोपात् कोप pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
विकृष्य विकृष् pos=vi
ऐरावतात् ऐरावत pos=n,g=m,c=5,n=s
दन्तम् दन्त pos=n,g=m,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
वासवम् वासव pos=n,g=m,c=2,n=s