Original

तस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः ।श्रुत्वा निनादं वित्रस्ता भूयो भूमिर्वितत्रसे ॥ १६ ॥

Segmented

तस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः श्रुत्वा निनादम् वित्रस्ता भूयो भूमिः वितत्रसे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
नानद्यमानस्य नानद् pos=va,g=m,c=6,n=s,f=part
कुम्भकर्णस्य कुम्भकर्ण pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
निनादम् निनाद pos=n,g=m,c=2,n=s
वित्रस्ता वित्रस् pos=va,g=f,c=1,n=s,f=part
भूयो भूयस् pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
वितत्रसे वित्रस् pos=v,p=3,n=s,l=lit