Original

स कुम्भकर्णं कुपितो महेन्द्रो जघान वज्रेण शितेन वज्री ।स शक्रवज्राभिहतो महात्मा चचाल कोपाच्च भृशं ननाद ॥ १५ ॥

Segmented

स कुम्भकर्णम् कुपितो महा-इन्द्रः जघान वज्रेण शितेन वज्री स शक्र-वज्र-अभिहतः महात्मा चचाल कोपात् च भृशम् ननाद

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
वज्रेण वज्र pos=n,g=m,c=3,n=s
शितेन शा pos=va,g=m,c=3,n=s,f=part
वज्री वज्रिन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
वज्र वज्र pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
महात्मा महात्मन् pos=a,g=m,c=1,n=s
चचाल चल् pos=v,p=3,n=s,l=lit
कोपात् कोप pos=n,g=m,c=5,n=s
pos=i
भृशम् भृशम् pos=i
ननाद नद् pos=v,p=3,n=s,l=lit