Original

तेषु संभक्ष्यमाणेषु प्रजा भयनिपीडिताः ।यान्ति स्म शरणं शक्रं तमप्यर्थं न्यवेदयन् ॥ १४ ॥

Segmented

तेषु संभक्ष्यमाणेषु प्रजा भय-निपीडय् यान्ति स्म शरणम् शक्रम् तम् अपि अर्थम् न्यवेदयन्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=n,c=7,n=p
संभक्ष्यमाणेषु सम्भक्ष् pos=va,g=n,c=7,n=p,f=part
प्रजा प्रजा pos=n,g=f,c=1,n=p
भय भय pos=n,comp=y
निपीडय् निपीडय् pos=va,g=f,c=1,n=p,f=part
यान्ति या pos=v,p=3,n=p,l=lat
स्म स्म pos=i
शरणम् शरण pos=n,g=n,c=2,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अपि अपि pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan