Original

एतेन जातमात्रेण क्षुधार्तेन महात्मना ।भक्षितानि सहस्राणि सत्त्वानां सुबहून्यपि ॥ १३ ॥

Segmented

एतेन जात-मात्रेण क्षुधा आर्तेन महात्मना भक्षितानि सहस्राणि सत्त्वानाम् सु बहूनि अपि

Analysis

Word Lemma Parse
एतेन एतद् pos=n,g=m,c=3,n=s
जात जन् pos=va,comp=y,f=part
मात्रेण मात्र pos=n,g=m,c=3,n=s
क्षुधा क्षुध् pos=n,g=f,c=3,n=s
आर्तेन आर्त pos=a,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
भक्षितानि भक्षय् pos=va,g=n,c=1,n=p,f=part
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
सत्त्वानाम् सत्त्व pos=n,g=n,c=6,n=p
सु सु pos=i
बहूनि बहु pos=a,g=n,c=1,n=p
अपि अपि pos=i