Original

प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः ।अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् ॥ १२ ॥

Segmented

प्रकृत्या हि एष तेजस्वी कुम्भकर्णो महा-बलः अन्येषाम् राक्षस-इन्द्राणाम् वर-दान-कृतम् बलम्

Analysis

Word Lemma Parse
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
राक्षस राक्षस pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
वर वर pos=n,comp=y
दान दान pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=1,n=s