Original

शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम् ।हन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः ॥ ११ ॥

Segmented

शूल-पाणिम् विरूप-अक्षम् कुम्भकर्णम् महा-बलम् हन्तुम् न शेकुः त्रिदशाः कालो ऽयम् इति मोहिताः

Analysis

Word Lemma Parse
शूल शूल pos=n,comp=y
पाणिम् पाणि pos=n,g=m,c=2,n=s
विरूप विरूप pos=a,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
हन्तुम् हन् pos=vi
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
त्रिदशाः त्रिदश pos=n,g=m,c=1,n=p
कालो काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
मोहिताः मोहय् pos=va,g=m,c=1,n=p,f=part